Monday, March 03, 2008

लासवेगासनगर


पूरा मम पत्नी उक्तवती, आवाम् लासवेगासनगरम् गच्छाम:। अहम् आमेति उक्तवान। किंचीत कालांतरे सा पुन: उक्तवती, "आर्यपुत्र, अहम् वेगासनगरम् गन्तुम् इच्छामि, त्वमपि इच्छसि वा? " आवाभ्याम् वेगासनगरम् गच्छन्ते, इति मया उक्तम्।


सा पॄच्छन् आसीत्, अहम् आम् इति उक्तन् आसीत् ।

गत मासे सा क्रोधेन उक्तवती, भवान यदि भोजनं इच्छसि, तर्हि वेगासनगरे निवासप्रबंध कुर्यात।



भुभुक्षीत: अहं द्युतस्थानस्य आरक्षण क्रीतवान। अत: गत सप्ताहान्ते आवाम वेगासनगरे आस्ताम।